A 425-3 Śuddhidīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/3
Title: Śuddhidīpikā
Dimensions: 29.1 x 9.9 cm x 55 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/648
Remarks:


Reel No. A 425-3 Inventory No. 72071

Title Śuddhīdīpikā

Author Śrīnivāsa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 39.1 x 7.9 cm

Folios 55

Lines per Folio 6

Foliation figures in the middle right-hand margin and marginal title śrī.dī is in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/684

Manuscript Features

Excerpts

Beginning

❖oṃ namo gaṇapataye ||

oṃ nama (!) śrīsūryyāya ||

tṛṣṇātaraṃgadustara-

saṃsārāmbhodhilaṃghane taraṇiḥ ||

udayavasu(2)dhādharāruṇa-

mukuṭamaṇiḥ pātu vas taraṇiḥ ||

astaṃgatavati mihire-

ʼtimalinadoṣākule ca go(3)vibhave |

udvāhādiṣu śuddhi-

grahaṇārthaṃ dīpikā kriyate ||

śāstrāvatāraḥ ||

viphalānyanyaśāstrāṇi (4) vivādas teṣu kevalaṃ |

saphalaṃ jyotiṣaṃ śāstraṃ candrākau (!) yatra sākṣiṇau || (fol. 1v1–4)

End

śrutau kulakulānāñ ca meṣānāṃ garjitena ca |

gajānāṃ ⟨m⟩ api haṃ(4)sānāṃ sutitaṃ (!) dhanada (!) bhavet ||

sūtrapātasamayakule kulādiśravaṇaphalam || ||

īśāne sūtra(5)pātaḥ syād āgneryā (!)staṃbharopaṇaṃ ||

dvālam (!) aṣṭamabhāgeṣu kāryaṃ vāmāt pradakṣiṇī ||

sūtrādinā(6)m (!) āropanavyavasthāṃ (!)

tṛtīya (!) tu yayoḥ prācyāṃ yāmye turye 'thavā paścime ||

turyyā paṃñcamayoḥ paṃ- (fol. 55v3–6)

Colophon

Microfilm Details

Reel No. A 425/3

Date of Filming 02-10-1972

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-09-2006

Bibliography